Vasudhārānāmadhāraṇīstotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

वसुधारानामधारणीस्तोत्रम्

vasudhārānāmadhāraṇīstotram


om namo bhagavatyai āryaśrīvasudhārāyai


divyarūpī surūpī ca saumyarūpī balapradā |

vasudharī vasudhāraṇī vasuśrī śrīkarī varā || 1 ||


dharaṇī dhāraṇī dhātā śaraṇyā bhaktavatsalā |

prajñāpāramitā devī prajñā śrībuddhivardhinī || 2 ||



vidyādharī śivā sūkṣmā śāstā sarvatra mātṛkā |

taruṇī tāru(ra)ṇī devī vidyādāneśvareśvarī || 3 ||



bhūṣitā bhūtamātā ca sarvābharaṇabhūṣitā |

durdāntatrāsanī bhītā ugrā ugraparākramā || 4 ||



dānapāramitā devī varṣaṇī divyarūpiṇī |

nidhānaṃ sarvamāṅgalyā kīrtirlakṣmīryaśaḥśubhā || 5 ||



dahanī mālinī caṇḍī śabarī sarvamātrikā |

kṛtāntaśāsanī raudrī kaumārī viśvarūpiṇī || 6 ||



vīryapāramitā devī jagadānandarocanī |

tāpasī ugrarūpī ca ṛddhisiddhibalapradā || 7 ||



dhanyā puṇyā mahābhāgā ajitā jitavikramā |

jagadekahitā vidyā saṃgrāme tāraṇī śubhā || 8 ||



kṣāntipāramitā devī śīlinī dhyānadhyāyino |

padminī padmadhārī ca padmapriyā padmāsanī || 9 ||



śuddharūpī mahātejā hemavarṇā prabhākarī |

cintāmaṇimahādevī prajñāpustakadhāriṇī || 10 ||



nidhānaṃ kūṭimāruḍhidhanyāgāradhanapriyā |

traidhātukaṃ mahā ādi divyābharaṇabhūṣiṇī || 11 ||



mātarī sarvabuddhānāṃ ratnadhāte(tvī)śvareśvarī |

śūnyatā bhāvanī devī bhāvābhāvavivarjitā || 12 ||



vainye(ne)ya kiṃ na vinyastā divyakleśanichedanī |

bhī(bhe) dinī sarvamārāṇāṃ saptapātālakṣobhinī (ṇī) || 13 ||



brahmāṇī vedamātā ca guhyā ca guhyavāsinī |

sarasvatī viśālākṣī caturbrahmavihāriṇī || 14 ||



tāthāgatī mahāramyā vajriṇī dharmadhāriṇī |

karmadhāteśvarī vidyā viśvajvālābhamaṇḍalī || 15 ||



bodha(dhi)nī sarvasattvānāṃ bodhyaṅgakṛtaśekharī |

dhyānā dhīrmuktisaṃpannā advayadvayabhāvinī || 16 ||



sarvārthasādhanī bhadrā strīrūpāmitavikramā |

darśinī buddhamārgāṇāṃ naṣṭamārgapradarśinī || 17 ||



vāgīśvarī mahāśāntirgoptrī dhātrī dhanapradā |

strīrūpadhāriṇī siddhā yoginī yogajeśvarī || 18 ||



manoharī mahākrāntiḥ saubhāgyapriyadarśinī |

sārthavāhakṛpādṛṣṭiḥ sarvatāthāgatātmakī || 19 ||



namaste'stu mahādevī sarvasattvārthadāyinī |

namaste divyarūpī ca vasudhārā namo'stu te || 20 ||



aṣṭottaraśataṃ nāma trikālaṃ yaṃ paṭhet pumān |

prāpnoti niyataṃ siddhimīpsitārthamanorathān || 21 ||



yadajñānakṛtaṃ pāpam ānantaryasudāruṇam |

tatsarvaṃ kṣapayatyāśu smaraṇāt sa(rva)bhadrakam || 22 ||



athavā śīlasaṃpannaḥ saptajātismaro bhavet |

priyaścādeyavākyena rūpavān priyadarśanaḥ || 23 ||



viprakṣatriyakuleṣu ādeyamupajāyate |

ante bhūmīśvaraṃ prāptaḥ paścāt prāpta(ḥ) sukhāvatīm || 24 ||



śrīvasudhārānāmadhāraṇīstotraṃ

samyaksaṃbuddhabhāṣitaṃ samāptam |